B 156-9 Samayācāratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 156/9
Title: Samayācāratantra
Dimensions: 25 x 11 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5058
Remarks:
Reel No. B 156-9 Inventory No. 59925
Title Samayācāratantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.0 x 11.0 cm
Folios 12
Lines per Folio 11–14
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5058
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīpārvaty uvāca
bhagavan sarvaguṇādhāra sarvatra karuṇānidhe <ref name="ftn1">stanza is unmtrical</ref>
idānīṃ śrotum icchā[[mi]] samayācāram uttamam 1
tat purā samayācāraṃ pūrvāmnāye prakīrttitam
punaś ca śrotum icchāmi ṣaḍāmnāyeṣu yad bhavet 2
kin nāma samayo nātha tasyācaraṇam uttamam
tasya saṃketavijñānād vāṃchitaṃ caivam aśnute 3 (fol. 1v1–3)
End
yadi caivaṃ varārohe mayā tubhyaṃ prakāśītam
atas tu gopaye[n] nityaṃ yadi tvaṃ mama ballabhā 79
catur yugaṃ ca paryyaṃtaṃ sāram uttamam āgamam
sarvavidyāpramathanaṃ prājyaṃ samyag varānane 80
iti vikhyātaṃ purā pūrvaṃ<ref name="ftn2">stanza is unmtrical</ref> viṣṇumr māyā svavīryyavān
tadā saṃkathayiṣyāmi paratra paramaṃ padam 81
yaḥ paśyati samam idaṃ bhedabhukto(!)dyasāgaraḥ
iti loke tvāṃ sukhade<ref name="ftn3">stanza is unmtrical </ref> paraṃ mukto bhaviṣyati 82 śrīrāma (fol. 11v6–9, 12r1)
Colophon
iti śrīpārvatīharasamvāde samayācārataṃ[[traṃ]] sampūrṇam
gaurīśaṃkaro jayatitarām ❁ (fol. 12r1–2)
Microfilm Details
Reel No. B 156/9
Date of Filming 10-11-1971
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-08-2008
Bibliography
<references/>