B 156-9 Samayācāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 156/9
Title: Samayācāratantra
Dimensions: 25 x 11 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5058
Remarks:


Reel No. B 156-9 Inventory No. 59925

Title Samayācāratantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.0 cm

Folios 12

Lines per Folio 11–14

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5058

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīpārvaty uvāca

bhagavan sarvaguṇādhāra sarvatra karuṇānidhe <ref name="ftn1">stanza is unmtrical</ref>

idānīṃ śrotum icchā[[mi]] samayācāram uttamam 1

tat purā samayācāraṃ pūrvāmnāye prakīrttitam

punaś ca śrotum icchāmi ṣaḍāmnāyeṣu yad bhavet 2

kin nāma samayo nātha tasyācaraṇam uttamam

tasya saṃketavijñānād vāṃchitaṃ caivam aśnute 3 (fol. 1v1–3)

End

yadi caivaṃ varārohe mayā tubhyaṃ prakāśītam

atas tu gopaye[n] nityaṃ yadi tvaṃ mama ballabhā 79

catur yugaṃ ca paryyaṃtaṃ sāram uttamam āgamam

sarvavidyāpramathanaṃ prājyaṃ samyag varānane 80

iti vikhyātaṃ purā pūrvaṃ<ref name="ftn2">stanza is unmtrical</ref> viṣṇumr māyā svavīryyavān

tadā saṃkathayiṣyāmi paratra paramaṃ padam 81

yaḥ paśyati samam idaṃ bhedabhukto(!)dyasāgaraḥ

iti loke tvāṃ sukhade<ref name="ftn3">stanza is unmtrical </ref> paraṃ mukto bhaviṣyati 82 śrīrāma (fol. 11v6–9, 12r1)

Colophon

iti śrīpārvatīharasamvāde samayācārataṃ[[traṃ]] sampūrṇam

gaurīśaṃkaro jayatitarām ❁ (fol. 12r1–2)

Microfilm Details

Reel No. B 156/9

Date of Filming 10-11-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-08-2008

Bibliography


<references/>